9.30 api chEth sudhurAchArO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 29 SlOkam – Original api chEth sudhurAchArO bhajathE mAm ananyabhAk | sAdhur Eva sa manthavya: samyag vyavasithO hi sa: || word-by-word meaning su dhurAchAra api – even if he has very lowly characteristics/conduct mAm – in me ananyabhAk – … Read more

9.30 api cet su-durācāro (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 29 Simple api cet su-durācāro bhajate mām ananya-bhāk sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ ‘Even if one were of flagitiously wicked ways, if he but pay Me exclusive worship, he is to be esteemed as virtuous; for … Read more

9.29 samo ’haṁ sarva-bhūteṣu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 28 Simple samo ’haṁ sarva-bhūteṣu na me dveṣyo ’sti na priyaḥ ye bhajanti tu māṁ bhaktyā mayi te teṣu cāpy aham ‘To all beings I am the same; to Me is there neither foe nor friend. But whoso worship … Read more

9.29 samO’ham sarvabhUthEshu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 28 SlOkam – Original samO’ham sarvabhUthEshu na mE dhvEshyO’sthi na priya: | yE bhajanthi thu mAm bhakthyA mayi thE thEshu chApyaham || word-by-word meaning aham – I sarvabhUthEshu – for all beings of different species sama – being equal … Read more

9.28 SubhASubhapalair Evam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 27 SlOkam – Original SubhASubhapalair Evam mOkshyasE karmabandhanai: | sanyAsayOgayukthAthmA vimukthO mAm upaishyasi || word-by-word meaning Evam – In this manner sanyAsa yOga yukthAthmA – by engaging in karma with a heart that is having sanyAsa yOga (of dedicating … Read more

9.28 śubhāśubha-phalair evaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 27 Simple śubhāśubha-phalair evaṁ mokṣyase karma-bandhanaiḥ sannyāsa-yoga-yuktātmā vimukto mām upaiṣyasi ‘Thus shalt thou be rescued from the bonds of karma consisting of good and evil fruits. With mind co-ordinated to this resigned contemplation (sanyāsa yoga), the liberated thou, shalt … Read more

9.27 yath karOshi yadhaSnAsi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 26 SlOkam – Original yath karOshi yadhaSnAsi yajjuhOshi dhadhAsi yath | yath thapasyasi kaunthEya thath kurushva madharpaNam || word-by-word meaning kaunthEya – Oh son of kunthI! yath karOshi – whatever worldly activities you engage in (for your livelihood) yath … Read more

9.27 yat karoṣi yad aśnāsi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 26 Simple yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat yat tapasyasi kaunteya tat kuruṣva mad-arpaṇam ‘Whatsoever thou dost do, dost eat, dost oblate, dost give, dost do of tapas, Kaunteya!, do thou that, as dedication (to Me).’ Whatsoever … Read more

9.26 pathram pushpam palam thOyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 25 SlOkam – Original pathram pushpam palam thOyam yO mE bhakthyA prayachchathi | thadhaham bhakthyupahrutham aSnAmi prayathAthmana: || word-by-word meaning ya: – he who pathram – leaf pushpam – flower palam – fruit thOyam – water mE – to … Read more

9.26 patraṁ puṣpaṁ phalaṁ toyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 9 << Chapter 9 verse 25 Simple patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati tad ahaṁ bhakty-upahṛtam aśnāmi prayatātmanaḥ ‘Whoso, in love, proffers Me a leaf, a flower, a fruit, water; —what is so lovingly dedicated in purity of heart,— I do enjoy.’ … Read more