१.४३ – दोषैरेतैः कुलघ्नानां

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४२ श्लोक दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ৷৷ पद पदार्थ कुलघ्नानां – जिसने कुल को नष्ट किया हैवर्णसङ्करकारकैः – जिससे वर्णों में मिश्रण हो जाता हैऐतै: दोषै: – इन दोषों के कारणशाश्वताः – शाश्वतजातिधर्माः – वर्णों के पारम्परिक … Read more

१.४२ – सङ्करो नरकायैव

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४१ श्लोक सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ৷৷ पद पदार्थ सङ्कर: – वर्णों में मिश्रण आने परकुलघ्नानां – जिसने कुल को नष्ट किया हैकुलस्य च – और उस सारे कुल कोनरकाय एव – केवल नरक की … Read more

१.४१ – अधर्माभिभवात् कृष्ण

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४० श्लोक अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्कर: ৷৷ पद पदार्थ वार्ष्णेय कृष्ण ! – हे कृष्ण ( वृष्णि वंश में जनित) !अधर्माभिभवात् – जब अधर्म एक वंश को घेर लेता हैकुलस्त्रियः – उस कुल के स्त्रियांप्रदुष्यन्ति … Read more

१.४० – कुल क्षये प्रणश्यन्ति

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.३९ श्लोक कुल क्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।धर्मे नष्टे कुलं कृत्स्नम्‌ अधर्मोऽभिभवत्युत ৷৷ पद पदार्थ कुल क्षये – जब कुल का विनाश होता हैसनातनाः – प्राचीनकुलधर्माः – कुल का नियम / आचरणप्रणश्यन्ति – विनष्ट हो जाता हैधर्मे नष्टे – जब … Read more

१.३७ – तस्मान्‌ नार्हा वयं हन्तुं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.३६ श्लोक तस्मान्‌ नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्‌ ।स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ৷৷ पद पदार्थ तस्मात् – इसलिएवयं – हमस-बान्धवान्‌ – सगे सम्बन्धीधार्तराष्ट्रान् – दुर्योधन और सारे कौरवहन्तुं अर्हा: न – मारने को अशक्त हैंमाधव – हे! श्री … Read more

१.३९ – कथं न ज्ञेयम्‌ अस्माभिः

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.३८ श्लोक कथं न ज्ञेयम्‌ अस्माभिः पापादस्मान्निवर्तितुम्‌ ।कुल क्षय कृतं दोषं प्रपश्यद्भिर्जनार्दन ৷৷ पद पदार्थ जनार्दन – हे जनार्दन !कुल क्षय कृतं दोषं – एक कुल वंश को पराजित करने का गलत कार्यप्रपश्यद्भि: – जिनको साफ़ दिखता हैअस्माभिः – हमेंअस्मात् … Read more

१.३८ – यद्यपि येते न पश्यन्ति

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.३७ श्लोक यद्यपि येते न पश्यन्ति लोभोपहत चेतसः ।कुल क्षय कृतं दोषं मित्र द्रोहे च पातकम्‌ ৷৷ पद पदार्थ लोभोपहत चेतसः – राज्य के लोभ से जो मूर्खतापन से भरे हैंयेते – दुर्योधन जैसे लोगकुल क्षय कृतं दोषं – एक … Read more

१.३६ – निहत्य धार्तराष्ट्रान् न:

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३५ श्लोक निहत्य धार्तराष्ट्रान् न: का प्रीतिः स्याज्जनार्दन ।पापमेवाश्रयेदस्मान्‌ हत्वैतानाततायिनः ৷৷ पद पदार्थ जनार्दन – हे जनार्दन !निहत्य – उनको मारकेधार्तराष्ट्रान् – धृतराष्ट्र के पुत्रों कोन: – हमेंका प्रीतिः स्यात्‌ – क्या आनंद मिलेगा?आततायिनः – मार डालने की प्रयास करते … Read more

१.३५ – एतां न हन्तुमिच्छामि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३४ श्लोक एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ৷৷ पद पदार्थ मधुसूदन – हे मधुसूदन ( जिसने मधु नाम के राक्षस को मार डाला ) !घ्नत: अपि – अगर वो हमे मारने की इच्छा व्यक्त करे … Read more

१.३४ – आचार्याः पितरः पुत्रास्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३३ श्लोकआचार्याः पितरः पुत्रास्तथैव च पितामहाः ।मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ৷৷ पद पदार्थ आचार्याः – गुरूजनपितरः – पूर्वज [ पिता पक्ष के चाचा ]पुत्रा: – बेटेतथा – वैसे हीपितामहाः – दादा और नानाश्वशुराः – ससुरपौत्राः – पोतेश्यालाः – जीजातथा … Read more