२.४८ – योगस्थ: कुरु कर्माणि
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ << अध्याय २ श्लोक ४७ श्लोक योगस्थ: कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।सिद्ध्यसिद्ध्यो: समो भूत्वा समत्वं योग उच्यते ॥ पद पदार्थ धनञ्जय – हे अर्जुन!सङ्गं – लगाव (राज्य, रिश्तेदारों आदि के प्रति)त्यक्त्वा – छोड़करसिद्ध्यसिद्ध्यो: – प्राप्त करना और न प्राप्त करना (विजय आदि)सम: भूत्वा – … Read more