१७.७ – आहारस् त्वपि सर्वस्य
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १७ << अध्याय १७ श्लोक ६ श्लोक आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रिय: |यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रुणु || पद पदार्थ सर्वस्य – सभी जीवों के लिएआहार: अपि – भोजन भीत्रिविध: तु – तीन श्रेणियों (सत्व, रजस और तमस) के आधार परप्रिय: भवति – प्रिय हैतथा – … Read more