१.२ – दृष्ट्वातु

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमत् वरवरमुनये नमः अध्याय १ <<अध्याय १ श्लोक १.१ श्लोक संजय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥ पद पदार्थ राजा दुर्योधन: – राजा दुर्योधनव्यूढं – व्यवस्थितपाण्डवानीकम् – पाण्डवों की सेनादृष्ट्वातु – देख करतदा – उस समयआचार्यं – द्रोणाचार्य के उपसंगम्य – पास पहुँचेवचनम् … Read more

१.१ – धर्मक्षेत्रे

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमत् वरवरमुनये नमः अध्याय १ श्लोक धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: |मामका: पाण्डवाश्चैव किमकुर्वत सञ्जय || पद पदार्थ संजय – हे संजय!धर्मक्षेत्रे कुरुक्षेत्रे – कुरुक्षेत्र की पुण्य भूमि मेंयुयुत्सव: – युद्ध करने की इच्छा सेसमवेता – एक समूह में संगठितमामका: – मेरे पुत्रोंपांडवा: च एव – और पांडु … Read more

अध्याय १ – अर्जुन विषाद योग

श्री: श्रीमते शठकोपाय नम: श्रीमते रामानुजाय नम: श्रीमद्वरवरमुनये नमः <<प्रस्तावना गीता भाष्य के लिए आळवन्दार पर श्री रामानुज का तनियन् (आह्वान) यत् पदाम्भोरुहद्यान विद्वस्तासेश कल्मशःवस्तुतामुपया दोहं यामुनेयम् नमामितम् मैं यामुनाचार्य की पूजा करता हूँ जिनकी दया से मेरे दोष दूर हो गए हैं और मैं एक पहचानने योग्य वस्तु बन गया हूँ | अर्थात्, पहले … Read more

10.28 AyudhAnAm aham vajram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 27 SlOkam – Original AyudhAnAm aham vajram dhEnUnAm asmi kAmadhuk | prajanaS chAsmi kandharpa: sarpANAm asmi vAsuki: || word-by-word meaning AyudhAnAm – among the weapons aham vajram asmi – I am vajra; dhEnUnAm – among cows kAmadhuk asmi – … Read more

1.47 EvamukthvArjuna: sankhyE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 46 SlOkam – Original sanjaya uvAcha EvamukthvArjuna: sankhyE rathOpastha upAviSath | visrujya saSaram chApam SOkasmvignamAnasa: || word-by-word meaning Evam – thus ukthvA – saying saSaram chApam – arrows and bow visrujya – dropped SOkasam vignamAnasa: – with grief-stricken mind … Read more

1.47 evam uktvārjunaḥ saṅkhye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 46 Simple sañjaya uvāca evam uktvārjunaḥ saṅkhye rathopastha upāviśat visṛjya sa-śaraṁ cāpaṁ śoka-saṁvigna-mānasaḥ So saying, did Arjuna, agitated with grief, let go of his arrowed-bow, and sat down in his car between the two armies.” (Sañjaya tells Dhṛitarāshtra): ‘Pārtha[1. … Read more

1.46 yadhi mAmaprathIkAram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 45 SlOkam – Original yadhi mAmaprathIkAramaSasthram SasthrapANaya: | dhArtharAshtrA raNEhanyus thanmE kshEmatharambhavEth || word-by-word meaning raNE – in the battle field aprathIkAram – being the one who would not take revenge (for the offenses committed towards me) aSasthram – … Read more

1.46 yadi mām apratīkāram (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 45 Simple yadi mām apratīkāram aśastraṁ śastra-pāṇayaḥ dhārtarāṣṭrā raṇe hanyus tan me kṣema-taraṁ bhavet Immense benefit it would be to me if, unresisting and unarmed, I be killed on the battle-field by the armed hosts of Dhṛitarāshtra! >> Chapter … Read more

1.45 ahO batha mahath pApam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 44 SlOkam – Original ahO batha mahath pApam karththum vyavasithA vayam | yadhrAjyasukalObhEna hanthum svajanamudhyathA: || word-by-word meaning vayam – We rAjya suka lObhEna – due to greed for the pleasures we get by ruling the kingdom svajanam – … Read more

1.45 aho bata mahat pāpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 44 Simple aho bata mahat pāpaṁ kartuṁ vyavasitā vayam yad rājya-sukha-lobhena hantuṁ sva-janam udyatāḥ Alas! Coveting possessions and enjoyments, ’tis strange that we thought of committing atrocious sin by attempting to massacre our kinsmen! >> Chapter 1 verse 46 … Read more