11.33 tasmāt tvam uttiṣṭha yaśo labhasva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 32 Simple tasmāt tvam uttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṁ samṛddham mayaivaite nihatāḥ pūrvam eva nimitta-mātraṁ bhava savya-sācin ‘Therefore do thou arise, win renown, and by vanquishing thy foes, enjoy the prosperous kingdom. Already have these, by Myself, … Read more

11.33 thasmAth thvam uththishta yaSO labhasva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 32 SlOkam – Original thasmAth thvam uththishta yaSO labhasva jithvA SathrUn bhunkshva rAjyam samrudhdham | mayaivaithE nihathA: pUrvam Eva nimiththamAthram bhava savyasAchin || word-by-word meaning thasmAth – due to the aforementioned reason thvam – you uththishta – arise (to … Read more

11.32 kAlO’smi lOkakshayakruth pravrudhdhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 31 SlOkam – Original SrI bhagavAn uvAcha kAlO’smi lOkakshayakruth pravrudhdhO lOkAn samAharthum iha pravruththa: | ruthE’pi thvA na bhavishyanthi sarvE  yE’vasthithA: prathyanīkEshu yOdhA: || word-by-word meaning SrI bhagavAn uvAcha – SrI bhagavAn says lOkakshaya krutha – to destroy (the … Read more

11.32 kālo ’smi loka-kṣaya-kṛt pravṛddho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 31 Simple śrī-bhagavān uvāca kālo ’smi loka-kṣaya-kṛt pravṛddho lokān samāhartum iha pravṛttaḥ ṛte ’pi tvāṁ na bhaviṣyanti sarve ye ’vasthitāḥ praty-anīkeṣu yodhāḥ ‘I am Time, the world-Effacer, come to do the work of destroying the worlds. Even without thee, … Read more

11.31 ākhyāhi me ko bhavān ugra-rūpo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 30 Simple ākhyāhi me ko bhavān ugra-rūpo namo ’stu te deva-vara prasīda vijñātum icchāmi bhavantam ādyaṁ na hi prajānāmi tava pravṛttim ‘(Pray)rehearse, who Thou art, this dreadful Form? salutation to Thee, O Deva-chief!, be merciful; Thee, the Primitive, I … Read more

11.31 AkhyAhi mE kO bhavAn ugrarUpO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 30 SlOkam – Original AkhyAhi mE kO bhavAn ugrarUpO namO’sthu thE dhEvavara prasIdha | vigyAthum ichchAmi bhavantham Adhyam na hi prajAnAmi thava pravṛuththim || word-by-word meaning dhEvavara – Oh best among dhEvathAs! ugra rUpa bhavAn – you who are … Read more

11.30 lElihyasE grasamAna: samanthAth

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 29 SlOkam – Original lElihyasE grasamAna: samanthAllOkAn samagrAn vadhanair jvaladhbhi: | thejObhir ApUrya jagath samagram bhAsas thavOgrA: prathapanthi vishNO || word-by-word meaning vishNO – Oh vishNu! samagrAn lOkAn – all of these warriors jvaladhbhi vadhanai:  – fiery mouths grasamAna: … Read more

11.30 lelihyase grasamānaḥ samantāl (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 29 Simple lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ tejobhir āpūrya jagat samagraṁ bhāsas tavogrāḥ pratapanti viṣṇo ‘Lappest Thou all round, with Thy fiery mouths, all the worlds, morsels-made. The lights of Thy fierce rays, Vishṇu! fill the Kosmos, … Read more

11.29 yathā pradīptaṁ jvalanaṁ pataṅgā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 28 Simple yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddha-vegāḥ tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddha-vegāḥ ‘Like unto the moths, precipitating into the flaming fire, to die, so do these men hurl headlong into Thy mouths.’ Like unto the … Read more

11.28 yathA nadhInAm bahavO’mbuvEgA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 27 SlOkam – Original yathA nadhInAm bahavO’mbuvEgA: samudhram EvAbhimukhA dhravanthi | thathA thavAmI naralOkavIrA: viSanti vakthrANyabhivijvalanthi || word-by-word meaning bahava: – many nadhInAm ambuvEgA: – waters of rivers flowing samudhram Eva abhimukhA: – towards the sea yathA dhravanthi – … Read more