१३.१५ – बहि: अन्त: च भूतानाम्
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १३ << अध्याय १३ श्लोक १४ श्लोक बहिरन्तश्च भूतानाम् अचरं चरमेव च |सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् || पद पदार्थ भूतानां बहि: अन्त: च – [आत्मा] भूमि से शुरू होने वाले पाँच महान तत्वों के अंदर और बाहर दोनों जगहों में उपस्थित हैअचरं चरम् एव … Read more