१५.२० – इति गुह्यतमं शास्त्रं
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १५ << अध्याय १५ श्लोक १९ श्लोक इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ |एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत || पद पदार्थ अनघ – हे निष्पाप!भारत – हे भरतवंशी!इति – इस प्रकारइदं – यह पुरूषोत्तम विद्यागुह्यतमं शास्त्रं – अत्यंत गोपनीय शास्त्रमया – मेरे द्वाराउक्तं – (तुम्हें) उपदेशित की गई हैएतत् … Read more