१५.२० – इति गुह्यतमं शास्त्रं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १५ << अध्याय १५ श्लोक १९ श्लोक इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ |एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत || पद पदार्थ अनघ – हे निष्पाप!भारत – हे भरतवंशी!इति – इस प्रकारइदं – यह पुरूषोत्तम विद्यागुह्यतमं शास्त्रं – अत्यंत गोपनीय शास्त्रमया – मेरे द्वाराउक्तं – (तुम्हें) उपदेशित की गई हैएतत् … Read more

१५.१९ – यो मामेवमसम्मूढो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १५ << अध्याय १५ श्लोक १८ श्लोक यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् |स सर्वविद्भजति मां सर्वभावेन भारत || पद पदार्थ भारत – हे भरतवंशी!य: – जो व्यक्तिएवं – इस प्रकारपुरुषोत्तमम् – मैं बंधी हुई आत्माओं और मुक्त आत्माओं से भी अनेक कारणों से श्रेष्ठ हूँमां – … Read more

१५.१८ – यस्मात् क्षरम् अतीतोऽहम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १५ << अध्याय १५ श्लोक १७ श्लोक यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम: |अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम: || पद पदार्थ अहम् – मैंयस्मात् – चूँकिक्षरं – क्षर पुरुष (बंधे हुए जीव)अतीत: – श्रेष्ठअक्षरात् अपि – अक्षर पुरुष (मुक्त जीव) सेउत्तम: च – महान होते हुएअत: – इसलिएवेदे … Read more

१५.१७ – उत्तम: पुरुषस्त्वन्य:

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १५ << अध्याय १५ श्लोक १६ श्लोक उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत: |यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर: || पद पदार्थ य: तु – वह जोलोकत्रयं – तीन प्रकार की सत्ताओं अर्थात अचित (पदार्थ), बद्ध जीवात्मा (बंधी हुई आत्माएँ) और मुक्तात्मा (मुक्त आत्माएँ)आविश्य – व्याप्तबिभर्ति – उनका समर्थन(वह) अव्यय: … Read more

१५.१६ – द्वाविमौ पुरुषौ लोके

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १५ << अध्याय १५ श्लोक १५ श्लोक द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |क्षर: सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते || पद पदार्थ लोके – शास्त्र (पवित्र ग्रंथों) मेंक्षर: च अक्षर: च द्वौ इमौ पुरुषौ एव – दो प्रकार की आत्माएँ प्रसिद्ध हैं – क्षर – बद्ध … Read more

१५.१५ – सर्वस्य चाहं हृदि सन्निविष्टो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १५ << अध्याय १५ श्लोक १४ श्लोक सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृतिर्ज्ञानमपोहनं च |वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् || पद पदार्थ अहम् – मैंसर्वस्य च – समस्त प्राणियों केहृदि – हृदय मेंसन्निविष्ट: – आत्मा के रूप में प्रवेश कर, वहीं निवास करता हूँ (सभी … Read more

१५.१४ – अहं वैश्वानरो भूत्वा

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १५ << अध्याय १५ श्लोक १३ श्लोक अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित: |प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् || पद पदार्थ अहम् – मैंवैश्वानर: भूत्वा – जाठराग्नि (पाचन की अग्नि) होने के कारणप्राणिनां – सभी प्राणियों केदेहम् आश्रित: – शरीर में स्थित होने के कारणचतुर्विधम् अन्नं – चार … Read more

१५.१३ – गामाविश्य च भूतानि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १५ << अध्याय १५ श्लोक १२ श्लोक गामाविश्य च भूतानि धारयाम्यहमोजसा |पुष्णामि चौषधी: सर्वा: सोमो भूत्वा रसात्मक: || पद पदार्थ अहम् – मैंगाम् आविश्य – पृथ्वी में व्याप्त होकरभूतानि – समस्त प्राणियोंओजसा – मेरी अजेय शक्ति सेधारयामि – धारण करता हूँरसात्मक: सोम: भूत्वा – अमृतमय … Read more

१५.१२ – यदादित्यगतं तेजो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १५ << अध्याय १५ श्लोक ११ श्लोक यदादित्यगतं तेजो जगद्भासयतेऽखिलम् |यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् || पद पदार्थ आदित्य गतं – सूर्य में विद्यमानयत् तेज: – उस तेजअखिलं जगत् – समस्त लोकों कोभासयते – प्रकाशित करता हैचन्द्रमसि यत् – चंद्रमा के उस तेज (जो लोकों … Read more

१५.११ – यतन्तो योगिनश्चैनं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १५ << अध्याय १५ श्लोक १० श्लोक यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् |यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतस: || पद पदार्थ यतन्त: योगिन: च – जो योगी (मेरे प्रति समर्पण करने के लिए कर्मयोग जैसे ) प्रयासों में लगे रहते हैं आत्मानि अवस्थितम् – अपने शरीर में स्थितएनं – इस … Read more