१.४६ – यदि मामप्रतीकारम्‌

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४५ श्लोक यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ ৷৷ पद पदार्थ रणे – युद्धक्षेत्र मेंअप्रतीकारं – बदले लेने की कोई इच्छा न होने के नाते ( मेरे विरुद्ध किये गए अपराधों के प्रति )अशस्त्रं – निःशस्त्रमाम्‌ – मुझेशस्त्रपाणयः … Read more

१.४५ – अहो बत महत् पापं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४४ श्लोक अहो बत महत् पापं कर्तुं व्यवसिता वयम्‌ ।यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ৷৷ पद पदार्थ वयं – हमराज्यसुखलोभेन – राज्यशासन की लोभ और आनंद की लालच मेंस्वजनं – हमारे ही रिश्तेदारों कोहन्तुं उद्यता: – मारने की कोशिश कर रहे हैं(इति) … Read more

१.४४ – उत्सन्नकुलधर्माणां

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४३ श्लोक उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ৷৷ पद पदार्थ जनार्दन – हे जनार्दन !उत्सन्नकुलधर्माणां – जो अपने कुल के पारम्परिक नियम तथा धर्म को खो दियामनुष्याणां – उन जैसे मनुष्यों कोनरके – नरक मेंनियतं वास: भवती – निरंतर … Read more

१.४३ – दोषैरेतैः कुलघ्नानां

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४२ श्लोक दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ৷৷ पद पदार्थ कुलघ्नानां – जिसने कुल को नष्ट किया हैवर्णसङ्करकारकैः – जिससे वर्णों में मिश्रण हो जाता हैऐतै: दोषै: – इन दोषों के कारणशाश्वताः – शाश्वतजातिधर्माः – वर्णों के पारम्परिक … Read more

१.४२ – सङ्करो नरकायैव

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४१ श्लोक सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ৷৷ पद पदार्थ सङ्कर: – वर्णों में मिश्रण आने परकुलघ्नानां – जिसने कुल को नष्ट किया हैकुलस्य च – और उस सारे कुल कोनरकाय एव – केवल नरक की … Read more

१.४१ – अधर्माभिभवात् कृष्ण

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४० श्लोक अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्कर: ৷৷ पद पदार्थ वार्ष्णेय कृष्ण ! – हे कृष्ण ( वृष्णि वंश में जनित) !अधर्माभिभवात् – जब अधर्म एक वंश को घेर लेता हैकुलस्त्रियः – उस कुल के स्त्रियांप्रदुष्यन्ति … Read more

१.४० – कुल क्षये प्रणश्यन्ति

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.३९ श्लोक कुल क्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।धर्मे नष्टे कुलं कृत्स्नम्‌ अधर्मोऽभिभवत्युत ৷৷ पद पदार्थ कुल क्षये – जब कुल का विनाश होता हैसनातनाः – प्राचीनकुलधर्माः – कुल का नियम / आचरणप्रणश्यन्ति – विनष्ट हो जाता हैधर्मे नष्टे – जब … Read more

१.३७ – तस्मान्‌ नार्हा वयं हन्तुं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.३६ श्लोक तस्मान्‌ नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्‌ ।स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ৷৷ पद पदार्थ तस्मात् – इसलिएवयं – हमस-बान्धवान्‌ – सगे सम्बन्धीधार्तराष्ट्रान् – दुर्योधन और सारे कौरवहन्तुं अर्हा: न – मारने को अशक्त हैंमाधव – हे! श्री … Read more

१.३९ – कथं न ज्ञेयम्‌ अस्माभिः

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.३८ श्लोक कथं न ज्ञेयम्‌ अस्माभिः पापादस्मान्निवर्तितुम्‌ ।कुल क्षय कृतं दोषं प्रपश्यद्भिर्जनार्दन ৷৷ पद पदार्थ जनार्दन – हे जनार्दन !कुल क्षय कृतं दोषं – एक कुल वंश को पराजित करने का गलत कार्यप्रपश्यद्भि: – जिनको साफ़ दिखता हैअस्माभिः – हमेंअस्मात् … Read more

१.३८ – यद्यपि येते न पश्यन्ति

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.३७ श्लोक यद्यपि येते न पश्यन्ति लोभोपहत चेतसः ।कुल क्षय कृतं दोषं मित्र द्रोहे च पातकम्‌ ৷৷ पद पदार्थ लोभोपहत चेतसः – राज्य के लोभ से जो मूर्खतापन से भरे हैंयेते – दुर्योधन जैसे लोगकुल क्षय कृतं दोषं – एक … Read more