६.२३ – तं विद्याद् दु:खसंयोग वियोगम्
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ६ << अध्याय ६ श्लोक २२ श्लोक तं विद्याद् दु:खसंयोगवियोगं योगसञ्ज्ञितम् |स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा || पद पदार्थ तं – उस स्थितिदु:ख संयोग वियोगं – दुःख के कोई निशान का विपरीतयोग सञ्ज्ञितं – योग नाम से जाना जाता हैविद्याद् – पहचानोस: योग: – ऐसा योगनिश्चयेन … Read more