१.३१ – निमित्तानि च पश्यामि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३० श्लोक निमित्तानि च पश्यामि विपरीतानि केशव ।न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ৷৷ पद पदार्थकेशव – हे केशव !विपरीतानि निमित्तानि च – कई अशुभ पूर्वसूचनाएँ जो बुरे घटनाओं का इशारा करते हैंपश्यामि – मैं देख रहा हूँआहवे – युद्ध क्षेत्र … Read more

१.३० – गाण्डीवं स्रंसते हस्तात्‌

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २९ श्लोक गाण्डीवं स्रंसते हस्तात्‌ त्वक चैव परिदह्यते ।न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ৷৷ पद पदार्थहस्तात्‌ – मेरे हाथ सेगाण्डीवं – मेरा धनुष गाण्डीवस्रंसते – सरक रहा हैत्वक च एव – मेरा शरीर भीपरिदह्यते – जल रहा हैअवस्थातुं … Read more

१.२९ – सीदन्ति मम गात्राणि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २८ श्लोक सीदन्ति मम गात्राणि मुखं च परिशुष्यति।वेपथुश्च शरीरे मे रोमहर्षश्च जायते ৷৷ पद पदार्थमम – मेरेगात्राणि – अंग [ हाथ और पैर ]सीदन्ति – बलहीन हो रहे हैंमुखं – मुँहपरिशुष्यति – सूख रहा हैमे शरीरे – मेरे शरीर मेंवेपथु: … Read more

१.२८ – कृपया परयाविष्टो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २७ श्लोक कृपया परयाविष्टो विषीदत्रिदमब्रवीत्‌ ।अर्जुन उवाचदृष्टेवमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्‌ ৷৷ पद पदार्थ परया कृपया आविष्ट: – दया से अभिभूत होकरविषिदन – दुःखित होकरइदं – इस प्रकार सेअब्रवीत्‌ – कहाकृष्ण – हे कृष्ण !युयुत्सुं – युद्ध करने की इच्छा … Read more

१.२७ – श्वशुरान्‌ सुहृदश्चैव

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २६ श्लोक श्वशुरान्‌ सुहृदश्चैव सेनयो: उभयो: अपि |तान्‌ समीक्ष्य स कौन्तेयः सर्वान्‌ बन्धून्‌ अवस्थितान्‌ ৷৷ पद पदार्थ श्वशुरान्‌ – ससुरसुहृद: – शुभचिन्तकउभयो: अपि सेनयो: – दोनों सेनाओं मेंस कौन्तेय – कुन्तीपुत्र अर्जुनअवस्थितान्‌ – जो भी युद्ध के लिए इकट्ठे हुए … Read more

१.२६ – तत्रापश्यत् स्तिथां पार्थ:

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २५ श्लोक तत्रापश्यत् स्तिथां पार्थः पितॄनथ पितामहान्‌ ।आचार्यान्‌ मातुलान्‌ भ्रातॄन्‌ पुत्रान्‌ पौत्रान्‌ सखींस्तथा || पद पदार्थ अथ – तत्पश्चात्तत्र – उधरपार्थ: – अर्जुनपितॄन् – पूर्वज [ पिता पक्ष के चाचा ]पितामहान्‌ – दादा [ जैसे पितामह ]आचार्यान्‌ – गुरु [ … Read more

१.२५ – भीष्म-द्रोण-प्रमुखतः

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २४ श्लोक भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्‌ ।उवाच पार्थ पश्यैतान्‌ समवेतान्‌ कुरूनिति ৷৷ पद पदार्थ भीष्मद्रोणप्रमुखतः – भीष्म और द्रोण के सामनेसर्वेषां महीक्षिताम्‌ च (प्रमुखतः) – सभी राजाओं के सामनेपार्थ – हे पृथा के पुत्र( कुन्तीपुत्र )!समवेतान्‌ – इकट्ठे हुएएतां कुरून … Read more

श्री भगवद्गीता – प्रस्तावना

श्री: श्रीमते शठकोपाय नम: श्रीमते रामानुजाय नम: श्रीमद्वरवरमुनये नमः श्री भगवद्गीता महाभारत का एक मूलभूत अंग है । जब अधार्मिक एवं दुष्ट शक्तियों के कारण धरा का भार बढ़ता गया, तो श्रीमान् नारायण द्वापर युग के अंतिम समय में श्री कृष्ण के रूप में अवतरित हुए। श्री कृष्ण परमात्मा ने स्वयं कहा है कि अवतार … Read more