७.५ – अपरेयं इतस् त्वन्याम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ७ << अध्याय ७ श्लोक ४ श्लोक अपरेयमितस्त्वन्यां  प्रकृतिं  विद्धि मे पराम् ।जीवभूतां  महाबाहो ययेदं  धार्यते जगत् ॥ पद पदार्थ महाबाहो – हे शक्तिशाली भुजाओं वाले!इयं – यह भौतिक प्रकृति जो अचेतन हैअपरा – हीन है;इत: – इससेअन्यां तु – भिन्नजीवभूतां – जिसे जीव कहा … Read more

७.४ – भूमि: आपोऽनलो वायुः

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ७ << अध्याय ७ श्लोक ३ श्लोक भूमिरापोऽनलो वायुः खं  मनो बुद्धिरेव  च ।अहङ्कार  इतीयं  मे भिन्ना प्रकृतिरष्टधा ॥ पद पदार्थ (ये पांच महान तत्व)भूमि: -पृथ्वीआप: – पानीअनल: -अग्निवायु: – हवाखं – आकाशमन: – मन (और अन्य इंद्रियाँ)बुद्धि: – महान (महान तत्व)अहङ्कार: च – और … Read more

७.३ – मनुष्याणां सहस्रेषु

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ७ << अध्याय ७ श्लोक २ श्लोक मनुष्याणां  सहस्रेषु कश्चिद्यतति सिद्धये ।यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतः ॥ पद पदार्थ मनुष्याणां – उन लोगों में से जो शास्त्र सीखने के योग्य हैंसहस्रेषु – हजारों के बीचकश्चित – केवल एकसिद्धये यतति – मुक्ति प्राप्त होने तक लगातार … Read more

७.२ – ज्ञानं तेऽहं सविज्ञानम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ७ << अध्याय ७ श्लोक १ श्लोक ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।यज्ज्ञात्वा नेह भूयोन्यज्ज्ञातव्यमवशिष्यते ॥ पद पदार्थ अहं – मैंवे- तुम्हेंइदं ज्ञानं – यह ज्ञान (मेरे बारे में)सविज्ञानं – महान/विशेष ज्ञान के साथअशेषतः – पूरी तरहवक्ष्यामि – समझाते हुए;यत् – वह ज्ञानभूय: – फिरज्ञातव्यं – जो ज्ञात … Read more

७.१ – मय्यासक्तमनाः पार्थ

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ७ << अध्याय ६ श्लोक ४७ श्लोक श्री भगवान् उवाचमय्यासक्तमनाः पार्थ योगं  युञ्जन्मदाश्रय : ।असंशयं  समग्रं  मां  यथा  ज्ञास्यसि तच्छृणु  ॥ पद पदार्थ श्री भगवान् उवाच – भगवान श्रीकृष्ण ने कहापार्थ – हे कुन्तीपुत्र!मयि – मुझमेंआसक्तमना:- अत्यंत आसक्त मन सेमद्राश्रय: – मुझ पर आश्रय  करते … Read more

अध्याय ७ – विज्ञान योग (या ) सर्वोच्च बुद्धि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः << अध्याय ६ नम्माळ्वार भगवद् रामानुज आळवार् तिरुनगरी में , श्रीपेरुम्बुदूर् में , श्रीरंगम् में और तिरुनारायणपुरम् में >>अध्याय ८ आधार – http://githa.koyil.org/index.php/7/ संगृहीत – http://githa.koyil.org प्रमेय (लक्ष्य) – http://koyil.orgप्रमाण (शास्त्र) – http://granthams.koyil.orgप्रमाता (आचार्य) – http://acharyas.koyil.orgश्रीवैष्णव शिक्षा/बालकों का पोर्टल – http://pillai.koyil.org

ஸ்ரீ பகவத் கீதை ஸாரம் – அத்யாயம் 7 (விஜ்ஞான யோகம்)

ஸ்ரீ:  ஸ்ரீமதே சடகோபாய நம:  ஸ்ரீமதே ராமாநுஜாய நம:  ஸ்ரீமத் வரவரமுநயே நம: ஸ்ரீ பகவத் கீதை ஸாரம் << அத்யாயம் 6 கீதார்த்த ஸங்க்ரஹம் பதினொன்றாம் ச்லோகத்தில், ஆளவந்தார் ஏழாம் அத்யாயத்தின் கருத்தை, “ஏழாவது அத்தியாயத்தில் பரமபுருஷனின் உண்மையான இயல்பு, அதாவது, அவனே (பகவான்) உபாஸனைக்கு விஷயம், அந்த ஜீவாத்மாவின் மறைக்கப்பட்ட ஞானத்தையுடைய நிலை, (ஜீவாத்மாவுக்கு அந்த நிலையைக் போக்குவதற்காக) பகவானிடம் சரணடைதல், நான்கு வகை பக்தர்கள் பெருமை மற்றும் ஞானியின் பெருமை ஆகியவை பேசப்படுகின்றன” … Read more

Essence of SrI bhagavath gIthA – Chapter 7 (vigyAna yOga)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Essence of SrI bhagavath gIthA << Chapter 6 In the eleventh SlOkam of gIthArtha sangraham, ALavandhAr explains the summary of seventh chapter saying “In the seventh chapter, the true nature of paramapurusha i.e., he (bhagavAn) is the object of upAsanA (bhakthi), that (knowledge about bhagavAn) … Read more

7.30 sAdhibhUthAdhidhaivam mAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 29 SlOkam – Original sAdhibhUthAdhidhaivam mAm sAdhiyagyam cha yE vidhu: | prayANakAlE ’pi cha mAm thE vidhur yukthachEthasa: || word-by-word meaning yE – aisvaryArthis (those who desire worldly wealth) sa adhibhUtha adhidhaivam – with the qualities of adhi bhUtha … Read more

7.30 sādhibhūtādhidaivaṁ māṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 29 Simple sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ prayāṇa-kāle ’pi ca māṁ te vidur yukta-cetasaḥ ‘Those, the others, (have to) know Me as Adhibhūta[1. For Mahā-yajñās, read note 2 for verse 3-8.], as Adhidaiva[2. For Mahā-yajñās, read note 2 … Read more