८.११ – यदक्षरं वेदविदो वदन्ति

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ८ << अध्याय ८ श्लोक १० श्लोक यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः।यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ पद पदार्थ यत् – उसअक्षरं – अक्षरं (अविनाशी)वेदविद: – वेद के ज्ञातावदन्ति – कहते हैंयत् – उसइच्छन्त: – इच्छा करतेवीतरागाः यतय: – किसी और वस्तु … Read more

८.१० – प्रयाणकाले मनसाऽचलेन

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ८ << अध्याय ८ श्लोक ९ श्लोक प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव ।भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ पद पदार्थ भक्त्या युक्त: – भक्ति के साथयोगबलेन – ऐसे भक्ति योग की शक्ति सेअचलेन मनसा – उस हृदय से जो तुच्छ सुखों … Read more

८.९ – कविं पुराणम् अनुशासितारम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ८ << अध्याय ८ श्लोक ८ श्लोक कविं पुराणम् अनुशासितारम् अणोरणीयांसम् अनुस्मरेद्यः ।सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ॥ पद पदार्थ कविं – सर्वज्ञपुराणं – प्राचीनअनुशासितारं – समस्त लोकों का नियंताअणो: अणीयांसं – सूक्ष्म आत्मा से भी लघुसर्वस्य धातारं – सबका रचयिताअचिन्त्य रूपं – अकल्पनीय … Read more

८.८ – अभ्यासयोगयुक्तेन

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ८ << अध्याय ८ श्लोक ७ श्लोक अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ पद पदार्थ पार्थ – हे अर्जुन !अभ्यास योग युक्तेन – अभ्यास और योग ( भक्ति योग ) के साथनान्य गामिना – और किसी वस्तु में बिना भटकेचेतसा – हृदयपरमं … Read more

८.७ – तस्मात् सर्वेषु कालेषु

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ८ << अध्याय ८ श्लोक ६ श्लोक तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।मय्यर्पितमनोबुद्धि: मामेवैष्यस्यसंशय: ॥ पद पदार्थ तस्मात् – इस प्रकारसर्वेषु कालेषु – हर समय (मृत्यु तक)माम् अनुस्मर – केवल मेरे बारे में सोचो ;युध्य च – युद्ध में भी व्यस्त रहो ;मय्यर्पित मनो बुद्धि: … Read more

८.६ – यं यं वाऽपि स्मरन्भावम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ८ << अध्याय ८ श्लोक ५ श्लोक यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेबरम् ।तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ पद पदार्थ कौन्तेय – हे अर्जुन !अन्ते – अंतिम क्षणों मेंयं यं वापि भावं स्मरन् कलेबरं त्यजति – जिस भी अवस्था पर ध्यान करते हुए अपना … Read more

८.५ – अन्तकाले च मामेव

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ८ << अध्याय ८ श्लोक ४ श्लोक अन्तकाले च मामेव स्मरन्मुक्त्वा कलेबरम् ।यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ पद पदार्थ अन्त काले च – अंतिम क्षणों में भी ( वांछित परिणाम प्राप्त करते समय)य: – जो कोईमामेव स्मरन् – मुझको ( उसके वांछित … Read more

८.४ – अधिभूतं क्षरो भावः

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ८ << अध्याय ८ श्लोक ३ श्लोक अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ पद पदार्थ देहभृतां वर – हे देहधारियों में श्रेष्ट !अधिभूतं – ऐश्वर्यार्थी ( जो लोग सांसारिक धन की इच्छा रखते हैं ) के लिए अधिभूतंक्षर: भावः – ( श्रेष्ट … Read more

८.३ – अक्षरं ब्रह्म परमम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ८ << अध्याय ८ श्लोक २ श्लोक श्रीभगवान उवाचअक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।भूतभावोद्भवकरो विसर्गः कर्मसंज्ञित: ॥ पद पदार्थ श्री भगवान उवाच – श्री कृष्ण ने कहाब्रह्म – ब्रह्म हैपरमम् अक्षरं – वो आत्मा जो पदार्थ के किसी भी संबंध से मुक्त हो जाता हैअध्यात्मं – अध्यात्मं … Read more

८.२ – अधियज्ञः कथं कोऽत्र

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ८ << अध्याय ८ श्लोक १ श्लोक अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ पद पदार्थ मधुसूदन – जिसने मधु नाम राक्षस को मारा !अत्र अस्मिन् देहे – इंद्र इत्यादि में , जो शास्त्र में आपके शरीर के रूप में जाने जाते … Read more