१.३३ – येषाम् अर्थे काङक्षितं नो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३२ श्लोकयेषाम् अर्थे काङक्षितं नो राज्यं भोगाः सुखानि च ।ते इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ৷৷ पद पदार्थ येषाम् अर्थे – जिन आचार्यों के वास्तेन: – हमारे लिएराज्यं – राज्यभोगाः – सारे सुखसुखानि च – तथा आनंदकाङक्षितं – चाहाते इमे … Read more

१.३२ – न काङ्क्षे विजयं कृष्ण

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३१ श्लोकन काङ्‍क्षे विजयं कृष्ण न च राज्यं सुखानि च ।किं नो राज्येन गोविंद किं भोगैर्जीवितेन वा ৷৷ पद पदार्थ कृष्ण – हे कृष्ण !विजयं न काङ्‍क्षे – मुझे जीत की कोई अभिलाषा नहीं हैराज्यं – राज्यसुखानि च – और … Read more

१.३१ – निमित्तानि च पश्यामि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३० श्लोक निमित्तानि च पश्यामि विपरीतानि केशव ।न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ৷৷ पद पदार्थकेशव – हे केशव !विपरीतानि निमित्तानि च – कई अशुभ पूर्वसूचनाएँ जो बुरे घटनाओं का इशारा करते हैंपश्यामि – मैं देख रहा हूँआहवे – युद्ध क्षेत्र … Read more

१.३० – गाण्डीवं स्रंसते हस्तात्‌

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २९ श्लोक गाण्डीवं स्रंसते हस्तात्‌ त्वक चैव परिदह्यते ।न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ৷৷ पद पदार्थहस्तात्‌ – मेरे हाथ सेगाण्डीवं – मेरा धनुष गाण्डीवस्रंसते – फिसल रहा हैत्वक च एव – मेरा शरीर भीपरिदह्यते – जल रहा हैअवस्थातुं … Read more

१.२९ – सीदन्ति मम गात्राणि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २८ श्लोक सीदन्ति मम गात्राणि मुखं च परिशुष्यति।वेपथुश्च शरीरे मे रोमहर्षश्च जायते ৷৷ पद पदार्थमम – मेरेगात्राणि – अंग [ हाथ और पैर ]सीदन्ति – कमज़ोर हो रहे हैंमुखं – मुँहपरिशुष्यति – सूख रहा हैमे शरीरे – मेरे तन मेवेपथु: … Read more

१.२८ – कृपया परयाविष्टो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २७ श्लोक कृपया परयाविष्टो विषीदत्रिदमब्रवीत्‌ ।अर्जुन उवाचदृष्टेवमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्‌ ৷৷ पद पदार्थ परया कृपया आविष्ट: – दया से अभिभूत होकरविषिदन – दुःखित होकरइदं – इस प्रकार सेअब्रवीत्‌ – कहाकृष्ण – हे कृष्ण !युयुत्सुं – युद्ध करने की इच्छा … Read more

१.२७ – श्वशुरान्‌ सुहृदश्चैव

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २६ श्लोक श्वशुरान्‌ सुहृदश्चैव सेनयो: उभयो: अपि |तान्‌ समीक्ष्य स कौन्तेयः सर्वान्‌ बन्धून्‌ अवस्थितान्‌ ৷৷ पद पदार्थ श्वशुरान्‌ – ससुरसुहृद: – शुभचिन्तकउभयो: अपि सेनयो: – दोनों सेनाओं मेंस कौन्तेय – कुन्तीपुत्र अर्जुनअवस्थितान्‌ – जो भी युद्ध के लिए इकट्ठे हुए … Read more

१.२६ – तत्रापश्यत् स्तिथां पार्थ:

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २५ श्लोक तत्रापश्यत् स्तिथां पार्थः पितॄनथ पितामहान्‌ ।आचार्यान्‌ मातुलान्‌ भ्रातॄन्‌ पुत्रान्‌ पौत्रान्‌ सखींस्तथा || पद पदार्थ अथ – तत्पश्चात्तत्र – उधरपार्थ: – अर्जुनपितॄन् – पूर्वज [ पिता पक्ष के चाचा ]पितामहान्‌ – दादा [ जैसे पितामह ]आचार्यान्‌ – गुरु [ … Read more

१.२५ – भीष्म-द्रोण-प्रमुखतः

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २४ श्लोक भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्‌ ।उवाच पार्थ पश्यैतान्‌ समवेतान्‌ कुरूनिति ৷৷ पद पदार्थ भीष्मद्रोणप्रमुखतः – भीष्म और द्रोण के सामनेसर्वेषां महीक्षिताम्‌ च (प्रमुखतः) – सभी राजाओं के सामनेपार्थ – हे पृथा के पुत्र( कुन्तीपुत्र )!समवेतान्‌ – इकट्ठे हुएएतां कुरून … Read more

श्री भगवद्गीता – प्रस्तावना

श्री: श्रीमते शठकोपाय नम: श्रीमते रामानुजाय नम: श्रीमद्वरवरमुनये नमः श्री भगवद्गीता महाभारत का सबसे अनिवार्य अंग है | जब अधार्मिक एवं बुरी ताकतों के कारण धरती माँ का भोज बढ़ता गया तो श्रीमन नारायण, द्वापर युग के अंतिम समय में श्री कृष्ण का अवतार लिए | श्री कृष्ण परमात्मा ने खुद कहा है , अवतार … Read more