१४.२१ – कैर् लिंगै: त्रिगुणान् एतान्
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १४ << अध्याय १४ श्लोक २० श्लोक अर्जुन उवाच कैर् लिंगैस्त्रिगुणान् एतान् अतीतो भवति प्रभो |किमाचार: कथं चैतांस्त्रीन् गुणान् अतिवर्तते || पद पदार्थ अर्जुन उवाच – अर्जुन ने कहा प्रभो! – मेरे नाथ!एतान् त्रिगुणान् अतीत: – जो इन तीन गुणों से परे हैकै: लिंगै: भवति … Read more