१४.२० – गुणान् एतान् अतीत्य त्रीन्
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १४ << अध्याय १४ श्लोक १९ श्लोक गुणान् एतान् अतीत्य त्रीन् देही देहसमुद्भवान् |जन्ममृत्युजरादु:खै: विमुक्तोऽमृतम् अश्नुते || पद पदार्थ देही – यह आत्मा जो शरीर के साथ हैदेह समुद्भवान् – शरीर जो प्रकृति (पदार्थ) का रूपांतर हैएतान् – येत्रीन् – तीन गुणअतीत्य – पार … Read more