५.८ और ५.९ – नैव किञ्चित् करोमीति
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ५ << अध्याय ५ श्लोक ७ श्लोक नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् ।पश्यन् श्रुण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥ प्रलपन् विसृजन् गृह्णन्नुन्मिशन् निमिशन्नपि ।इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ पद पदार्थ तत्त्ववित् – जो आत्मा को वास्तव में जानता हैयुक्त: – कर्मयोगीपश्यन्-आँखों से … Read more