२.२ – कुतस्त्वा कश्मलम्‌ इदं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक १ श्लोक श्रीभगवानुवाचकुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्‌।अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन॥ पद पदार्थ श्रीभगवानुवाच – भगवान ने कहाअर्जुन – हे अर्जुन !अनार्यजुष्टम्‌ – मूर्ख लोगों के द्वारा प्राप्तअस्वर्ग्यम्‌ – जो स्वर्ग प्राप्ति को रोकेअकीर्तिकरम्‌ – जो जुगुप्सा का कारण बन जाएइदं कश्मलम्‌ – यह शोकविषमे – … Read more

अध्याय २ – सांख्य योग

श्री: श्रीमते शठकोपाय नम: श्रीमते रामानुजाय नम: श्रीमद्वरवरमुनये नमः <<पूर्व अध्याय २.१ – तं तथा कृपयाविष्टम्‌ २.२ – कुतस्त्वा कश्मलम्‌ इदं २.३ – क्लैब्यं मा स्म गमः पार्थ २.४ – कथं भीष्मम्‌ २.५ – गुरूनहत्वा हि महानुभावान् २.६ – न चैतद् विद्मः कतरन् नो गरीय: २.७ – कार्पण्य दोषोपहतस्वभावः २.८ – न हि प्रपश्यामि ममापनुद्याद् … Read more

२.१ – तं तथा कृपयाविष्टम्‌

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय १ श्लोक १.४७ श्लोक संजय उवाचतं तथा कृपयाविष्टमश्रु पूर्णाकुलेक्षणम्‌ ।विषीदन्तम्‌ इदं वाक्यमुवाच मधुसूदनः ॥ पद पदार्थ संजय उवाच – संजय ने कहातथा – उस प्रकारकृपयाविष्टम्‌ – दया से भरपूरअश्रु पूर्णाकुलेक्षणम्‌ – आँसू भरे आंखों के साथविषीदन्तम्‌ – निराशतं – ऐसे अर्जुन के प्रतिमधुसूदनः … Read more

१.४७ – एवमुक्त्वार्जुनः सङ्ख्ये

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४६ श्लोक संजय उवाच एवमुक्त्वार्जुनः सङ्‍ख्ये रथोपस्थ उपाविशत्‌ ।विसृज्य सशरं चापं शोकसंविग्नमानसः ৷৷ पद पदार्थ एवं – इस प्रकारउक्त्वा – बोलकरसशरं चापं – अपने धनुष और तीर कोविसृज्य – नीचे छोड़करशोकसंविग्नमानसः – शोकग्रस्त मन सेसङ्‍ख्ये – युद्धक्षेत्र मेंरथोपस्थे – अपने … Read more

१.४६ – यदि मामप्रतीकारम्‌

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४५ श्लोक यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ ৷৷ पद पदार्थ रणे – युद्धक्षेत्र मेंअप्रतीकारं – बदले लेने की कोई इच्छा न होने के नाते ( मेरे विरुद्ध किये गए अपराधों के प्रति )अशस्त्रं – निःशस्त्रमाम्‌ – मुझेशस्त्रपाणयः … Read more

१.४५ – अहो बत महत् पापं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४४ श्लोक अहो बत महत् पापं कर्तुं व्यवसिता वयम्‌ ।यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ৷৷ पद पदार्थ वयं – हमराज्यसुखलोभेन – राज्यशासन की लोभ और आनंद की लालच मेंस्वजनं – हमारे ही रिश्तेदारों कोहन्तुं उद्यता: – मारने की कोशिश कर रहे हैं(इति) … Read more

१.४४ – उत्सन्नकुलधर्माणां

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४३ श्लोक उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ৷৷ पद पदार्थ जनार्दन – हे जनार्दन !उत्सन्नकुलधर्माणां – जो अपने कुल के पारम्परिक नियम तथा धर्म को खो दियामनुष्याणां – उन जैसे मनुष्यों कोनरके – नरक मेंनियतं वास: भवती – निरंतर … Read more

१.४३ – दोषैरेतैः कुलघ्नानां

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४२ श्लोक दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ৷৷ पद पदार्थ कुलघ्नानां – जिसने कुल को नष्ट किया हैवर्णसङ्करकारकैः – जिससे वर्णों में मिश्रण हो जाता हैऐतै: दोषै: – इन दोषों के कारणशाश्वताः – शाश्वतजातिधर्माः – वर्णों के पारम्परिक … Read more

१.४२ – सङ्करो नरकायैव

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४१ श्लोक सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ৷৷ पद पदार्थ सङ्कर: – वर्णों में मिश्रण आने परकुलघ्नानां – जिसने कुल को नष्ट किया हैकुलस्य च – और उस सारे कुल कोनरकाय एव – केवल नरक की … Read more

१.४१ – अधर्माभिभवात् कृष्ण

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४० श्लोक अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्कर: ৷৷ पद पदार्थ वार्ष्णेय कृष्ण ! – हे कृष्ण ( वृष्णि वंश में जनित) !अधर्माभिभवात् – जब अधर्म एक वंश को घेर लेता हैकुलस्त्रियः – उस कुल के स्त्रियांप्रदुष्यन्ति … Read more