श्री भगवद्गीता का सारतत्व – अध्याय १ (अर्जुन विषाद योग)

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः श्री भगवद्गीता का सारतत्त्व << संक्षेप विषय गीतार्थ संग्रह के पांचवे श्लोक में स्वामी आळवन्दार् ( यामुनाचार्य ) , भगवद्गीता के पहले अध्याय की सार को दयापूर्वक समझाते हैं , ” अर्जुन , अपने मन में धार्मिक युद्ध को अधार्मिक समझकर, अयोग्य रिश्तेदारों को अपने स्नेह … Read more

1.1 – தர்மக்ஷேத்ரே

ஸ்ரீ:  ஸ்ரீமதே சடகோபாய நம:  ஸ்ரீமதே ராமாநுஜாய நம:  ஸ்ரீமத் வரவரமுநயே நம: ச்லோகம் த்4ருதராஷ்ட்ர உவாச । த⁴ர்மக்ஷேத்ரே குருக்ஷேத்ரே ஸமவேதா யுயுத்ஸவ: । மாமகா: பாண்ட³வாஶ்சைவ கிமகுர்வத ஸஞ்ஜய ॥ -1 பதவுரை ஸஞ்ஜய – ஸஞ்ஜயனே! த4ர்மக்ஷேத்ரே குருக்ஷேத்ரே – புண்ணிய பூமியான குருக்ஷேத்ரத்தில் யுயுத்ஸவ – போர் புரியும் ஆசையுடன் ஸமவேதா – ஒரு குழுவாகத் திரண்டிருக்கும் மாமகா: – என் பிள்ளைகளும் பாண்ட3வாஶ்சைவ – மற்றும் பாண்டுவின் புத்ரர்களும் கிமகுர்வத – … Read more

Essence of SrI bhagavath gIthA – Chapter 1 (arjuna vishAdha yOga)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Essence of SrI bhagavath gIthA << Summary of Contents In the fifth SlOkam of gIthArtha sangraham ALavandhAr (yAmunAchArya) mercifully explains the essence of first chapter as “arjuna stood bewildered due to having acquired the thought of the righteous battle being unrighteous, due to having affection … Read more

ஸ்ரீ பகவத் கீதை ஸாரம் – அத்யாயம் 1 (அர்ஜுன விஷாத யோகம்)

ஸ்ரீ:  ஸ்ரீமதே சடகோபாய நம:  ஸ்ரீமதே ராமாநுஜாய நம:  ஸ்ரீமத் வரவரமுநயே நம: ஸ்ரீ பகவத் கீதை ஸாரம் ஆளவந்தார் தம்முடைய கீதார்த்த ஸங்க்ரஹத்தில் ஐந்தாம் ச்லோகத்தில் முதல் அத்யாயத்தின் கருத்தை “தகாத உறவினர்களிடத்தில் பாசத்தினாலும் கருணையினாலும் செய்ய வேண்டிய தர்மமான யுத்தத்தில் செய்யக்கூடாது என்கிற அதர்மபுத்தியைப் பெற்று, அதனால் அர்ஜுனன் கலங்கி நின்றான். அவனை யுத்தம் செய்ய வைப்பதற்காக இந்த கீதா சாஸ்த்ரம் எம்பெருமானாலே தொடங்கப்பட்டது” என்று அருளிச்செய்கிறார். ச்ரிய:பதியான ஸர்வேச்வரன் இரண்டு தன்மைகளை உடையவன் … Read more

१.४७ – एवमुक्त्वार्जुनः सङ्ख्ये

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४६ श्लोक संजय उवाच एवमुक्त्वार्जुनः सङ्‍ख्ये रथोपस्थ उपाविशत्‌ ।विसृज्य सशरं चापं शोकसंविग्नमानसः ৷৷ पद पदार्थ एवं – इस प्रकारउक्त्वा – बोलकरसशरं चापं – अपने धनुष और तीर कोविसृज्य – नीचे छोड़करशोकसंविग्नमानसः – शोकग्रस्त मन सेसङ्‍ख्ये – युद्धक्षेत्र मेंरथोपस्थे – अपने … Read more

१.४६ – यदि मामप्रतीकारम्‌

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४५ श्लोक यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ ৷৷ पद पदार्थ रणे – युद्धक्षेत्र मेंअप्रतीकारं – बदले लेने की कोई इच्छा न होने के नाते ( मेरे विरुद्ध किये गए अपराधों के प्रति )अशस्त्रं – निःशस्त्रमाम्‌ – मुझेशस्त्रपाणयः … Read more

१.४५ – अहो बत महत् पापं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४४ श्लोक अहो बत महत् पापं कर्तुं व्यवसिता वयम्‌ ।यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ৷৷ पद पदार्थ वयं – हमराज्यसुखलोभेन – राज्यशासन की लोभ और आनंद की लालच मेंस्वजनं – हमारे ही रिश्तेदारों कोहन्तुं उद्यता: – मारने की कोशिश कर रहे हैं(इति) … Read more

१.४४ – उत्सन्नकुलधर्माणां

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४३ श्लोक उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ৷৷ पद पदार्थ जनार्दन – हे जनार्दन !उत्सन्नकुलधर्माणां – जो अपने कुल के पारम्परिक नियम तथा धर्म को खो दियामनुष्याणां – उन जैसे मनुष्यों कोनरके – नरक मेंनियतं वास: भवती – निरंतर … Read more

१.४३ – दोषैरेतैः कुलघ्नानां

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४२ श्लोक दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ৷৷ पद पदार्थ कुलघ्नानां – जिसने कुल को नष्ट किया हैवर्णसङ्करकारकैः – जिससे वर्णों में मिश्रण हो जाता हैऐतै: दोषै: – इन दोषों के कारणशाश्वताः – शाश्वतजातिधर्माः – वर्णों के पारम्परिक … Read more

१.४२ – सङ्करो नरकायैव

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक १.४१ श्लोक सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ৷৷ पद पदार्थ सङ्कर: – वर्णों में मिश्रण आने परकुलघ्नानां – जिसने कुल को नष्ट किया हैकुलस्य च – और उस सारे कुल कोनरकाय एव – केवल नरक की … Read more