५.११ – कायेन मनसा बुद्ध्या
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ५ << अध्याय ५ श्लोक १० श्लोक कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ पद पदार्थ योगिन: – कर्म योगीसङ्गं – स्वर्ग आदि के प्रति लगावत्यक्त्वा – त्याग करकेआत्म शुद्धये – आत्मा से प्राचीन कर्मों (पुण्य / पाप ) से छुटकारा पाने और … Read more