१.३६ – निहत्य धार्तराष्ट्रान् न:

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३५ श्लोक निहत्य धार्तराष्ट्रान् न: का प्रीतिः स्याज्जनार्दन ।पापमेवाश्रयेदस्मान्‌ हत्वैतानाततायिनः ৷৷ पद पदार्थ जनार्दन – हे जनार्दन !निहत्य – उनको मारकेधार्तराष्ट्रान् – धृतराष्ट्र के पुत्रों कोन: – हमेंका प्रीतिः स्यात्‌ – क्या आनंद मिलेगा?आततायिनः – मार डालने की प्रयास करते … Read more

१.३५ – एतां न हन्तुमिच्छामि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३४ श्लोक एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ৷৷ पद पदार्थ मधुसूदन – हे मधुसूदन ( जिसने मधु नाम के राक्षस को मार डाला ) !घ्नत: अपि – अगर वो हमे मारने की इच्छा व्यक्त करे … Read more

१.३४ – आचार्याः पितरः पुत्रास्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३३ श्लोकआचार्याः पितरः पुत्रास्तथैव च पितामहाः ।मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ৷৷ पद पदार्थ आचार्याः – गुरूजनपितरः – पूर्वज [ पिता पक्ष के चाचा ]पुत्रा: – बेटेतथा – वैसे हीपितामहाः – दादा और नानाश्वशुराः – ससुरपौत्राः – पोतेश्यालाः – जीजातथा … Read more

१.३३ – येषाम् अर्थे काङक्षितं नो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३२ श्लोकयेषाम् अर्थे काङक्षितं नो राज्यं भोगाः सुखानि च ।ते इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ৷৷ पद पदार्थ येषाम् अर्थे – जिन आचार्यों के वास्तेन: – हमारे लिएराज्यं – राज्यभोगाः – सारे सुखसुखानि च – तथा आनंदकाङक्षितं – चाहाते इमे … Read more

१.३२ – न काङ्क्षे विजयं कृष्ण

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३१ श्लोकन काङ्‍क्षे विजयं कृष्ण न च राज्यं सुखानि च ।किं नो राज्येन गोविंद किं भोगैर्जीवितेन वा ৷৷ पद पदार्थ कृष्ण – हे कृष्ण !विजयं न काङ्‍क्षे – मुझे जीत की कोई अभिलाषा नहीं हैराज्यं – राज्यसुखानि च – और … Read more

१.३१ – निमित्तानि च पश्यामि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३० श्लोक निमित्तानि च पश्यामि विपरीतानि केशव ।न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ৷৷ पद पदार्थकेशव – हे केशव !विपरीतानि निमित्तानि च – कई अशुभ पूर्वसूचनाएँ जो बुरे घटनाओं का इशारा करते हैंपश्यामि – मैं देख रहा हूँआहवे – युद्ध क्षेत्र … Read more

१.३० – गाण्डीवं स्रंसते हस्तात्‌

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २९ श्लोक गाण्डीवं स्रंसते हस्तात्‌ त्वक चैव परिदह्यते ।न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ৷৷ पद पदार्थहस्तात्‌ – मेरे हाथ सेगाण्डीवं – मेरा धनुष गाण्डीवस्रंसते – फिसल रहा हैत्वक च एव – मेरा शरीर भीपरिदह्यते – जल रहा हैअवस्थातुं … Read more

१.२९ – सीदन्ति मम गात्राणि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २८ श्लोक सीदन्ति मम गात्राणि मुखं च परिशुष्यति।वेपथुश्च शरीरे मे रोमहर्षश्च जायते ৷৷ पद पदार्थमम – मेरेगात्राणि – अंग [ हाथ और पैर ]सीदन्ति – कमज़ोर हो रहे हैंमुखं – मुँहपरिशुष्यति – सूख रहा हैमे शरीरे – मेरे तन मेवेपथु: … Read more

१.२८ – कृपया परयाविष्टो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २७ श्लोक कृपया परयाविष्टो विषीदत्रिदमब्रवीत्‌ ।अर्जुन उवाचदृष्टेवमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्‌ ৷৷ पद पदार्थ परया कृपया आविष्ट: – दया से अभिभूत होकरविषिदन – दुःखित होकरइदं – इस प्रकार सेअब्रवीत्‌ – कहाकृष्ण – हे कृष्ण !युयुत्सुं – युद्ध करने की इच्छा … Read more

१.२७ – श्वशुरान्‌ सुहृदश्चैव

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २६ श्लोक श्वशुरान्‌ सुहृदश्चैव सेनयो: उभयो: अपि |तान्‌ समीक्ष्य स कौन्तेयः सर्वान्‌ बन्धून्‌ अवस्थितान्‌ ৷৷ पद पदार्थ श्वशुरान्‌ – ससुरसुहृद: – शुभचिन्तकउभयो: अपि सेनयो: – दोनों सेनाओं मेंस कौन्तेय – कुन्तीपुत्र अर्जुनअवस्थितान्‌ – जो भी युद्ध के लिए इकट्ठे हुए … Read more