श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः
- १४.१ – परं भूयः प्रवक्ष्यामि
- १४.२ – इदं ज्ञानमुपाश्रित्य
- १४.३ – मम योनिर् महद्ब्रह्म
- १४.४ – सर्वयोनिषु कौन्तेय
- १४.५ – सत्त्वं रजस् तम इति
- १४.६ – तत्र सत्त्वं निर्मलत्वात्
- १४.७ – रजो रागात्मकं विद्धि
- १४.८ – तमस् त्वज्ञानजं विद्धि
- १४.९ – सत्त्वं सुखे सञ्जयति
- १४.१० – रज: तम: चाभिभूय
- १४.११ – सर्वद्वारेषु देहेऽस्मिन्
- १४.१२ – लोभः प्रवृत्तिरारम्भः
- १४.१३ – अप्रकाशोऽप्रवृत्तिश्च
- १४.१४ – यदा सत्त्वे प्रवृद्धे तु
- १४.१५ – रजसि प्रलयं गत्वा
- १४.१६ – कर्मण: सुकृतस्याहु:
- १४.१७ – सत्त्वात् संजायते ज्ञानम्
- १४.१८ – ऊर्ध्वं गच्छन्ति सत्त्वस्था:
- १४.१९ – नान्यं गुणेभ्य: कर्तारम्
- १४.२० – गुणान् एतान् अतीत्य त्रीन्
- १४.२१ – कैर् लिंगै: त्रिगुणान् एतान्
- १४.२२ – प्रकाशं च प्रवृत्तिं च
- १४.२३ – उदासीनवदासीनो
- १४.२४ – समदु: खसुख: स्वस्थ:
- १४.२५ – मानावमानयो: तुल्य:
- १४.२६ – माम् च योऽव्याभिचारेण
- १४.२७ – ब्रह्मणो हि प्रतिष्ठाहम्
आधार – http://githa.koyil.org/index.php/14/
संगृहीत – http://githa.koyil.org
प्रमेय (लक्ष्य) – http://koyil.org
प्रमाण (शास्त्र) – http://granthams.koyil.org
प्रमाता (आचार्य) – http://acharyas.koyil.org
श्रीवैष्णव शिक्षा/बालकों का पोर्टल – http://pillai.koyil.org