श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः


- १८.१ – संन्यासस्य महाबाहो
- १८.२ – काम्यानां कर्मणां न्यासम्
- १८.३ – त्याज्यं दोषवदित्येके
- १८.४ – निश्चयं श्रृणु मे तत्र
- १८.५ – यज्ञदानतपः कर्म
- १८.६ – एतान्यपि तु कर्माणि
- १८.७ – नियतस्य तु संन्यासः
- १८.८ – दुःखम् इत्येव यत् कर्म
- १८.९ – कार्यम् इत्येव यत् कर्म
- १८.१० – न द्वेष्ट्यकुशलं कर्म
- १८.११ – न हि देहभृता शक्यं
- १८.१२ – अनिष्टमिष्टं मिश्रं च
- १८.१३ – पञ्चैतानि महाबाहो
- १८.१४ – अधिष्ठानं तथा कर्ता
- १८.१५ – शरीरवाङ्मनोभिर्यत्
- १८.१६ – तत्रैवं सति कर्तारम्
- १८.१७ – यस्य नाहंकृतो भावो
- १८.१८ – ज्ञानं ज्ञेयं परिज्ञाता
- १८.१९ – ज्ञानं कर्म च कर्ता च
- १८.२० – सर्वभूतेषु येनैकं
- १८.२१ – पृथक्त्वेन तु यत् ज्ञानं
- १८.२२ – यत् तु कृत्स्नवत् एकस्मिन्
- १८.२३ – नियतं सङ्गरहितम्
- १८.२४ – यत् तु कामेप्सुना कर्म
- १८.२५ – अनुबन्धं क्षयं हिंसाम्
- १८.२६ – मुक्तसङ्गोऽनहंवादी
- १८.२७ – रागी कर्मफलप्रेप्सु
- १८.२८ – अयुक्तः प्राकृतः स्तब्धः
- १८.२९ – बुद्धेर्भेदं धृतेश्चैव
- १८.३० – प्रवृत्तिं च निवृत्तिं च
- १८.३१ – यया धर्मम् अधर्मं च
- १८.३२ – अधर्मं धर्मम् इति या
- १८.३३ – धृत्या यया धारयते
- १८.३४ – यया तु धर्मकामार्थान्
- १८.३५ – यया स्वप्नं भयं शोकं
- १८.३५.५ – सुखं तु इदानीं त्रिविधं
- १८.३६ – अभ्यासाद्रमते यत्र
- १८.३७ – यत् तदग्रे विषम् इव
- १८.३८ – विषयेन्द्रियसंयोगाद्
- १८.३९ – यदग्रे चानुबन्धे च
- १८.४० – न तत् अस्ति पृथिव्यां वा
- १८.४१ – ब्राह्मणक्षत्रियविशाम्
- १८.४२ – शमो दम: तप: शौचं
- १८.४३ – शौर्यं तेजो धृति: दाक्ष्यम्
- १८.४४ – कृषिगोरक्ष्यवाणिज्यम्
- १८.४५ – स्वे स्वे कर्मण्यभिरत:
- १८.४६ – यत: प्रवृत्तिर्भूतानाम्
- १८.४६.५ – श्रेयान् स्वधर्मो विगुणः
- १८.४७ – स्वभावनियतं कर्म
- १८.४८ – सहजं कर्म कौन्तेय
- १८.४९ – असक्तबुद्धि: सर्वत्र
- १८.५० – सिद्धिं प्राप्तो यथा ब्रह्म
- १८.५१ – बुद्ध्या विशुद्धया युक्तो
- १८.५२ – विविक्तसेवि लघ्वाशी
- १८.५३ – अहंकारं बलं दर्पम्
- १८.५४ – ब्रह्मभूत: प्रसन्नात्मा
- १८.५५ – भक्त्या माम् अभिजानाति
- १८.५६ – सर्वकर्माण्यपि सदा
- १८.५७ – चेतसा सर्वकर्माणि
- १८.५७.५ – मच्चित्त: सर्वदुर्गाणि
- १८.५८ – अथ चेत्तत्वम् अहङ्कारान्
- १८.५९ – यद्यहङ्कारम् आश्रित्य
- १८.६० – स्वभावजेन कौन्तेय
- १८.६१ – ईश्वर: सर्वभूतानाम्
- १८.६२ – तम् एव शरणं गच्छ
- १८.६३ – इति ते ज्ञानम् आख्यातम्
- १८.६४ – सर्वगुह्यतमं भूयः
- १८.६५ – मन्मना भव मद्भक्तो
- १८.६६ – सर्वधर्मान् परित्यज्य
- १८.६७ – इदं ते नातपस्काय
- १८.६८ – य इदं परमं गुह्यम्
- १८.६९ – न च तस्मान् मनुष्येषु
- १८.७० – अध्येष्यते च य इमं
- १८.७१ – श्रद्धावान् अनसूयुश्च
- १८.७२ – कच्चिदेतच्छ्रुतं पार्थ
- १८.७३ – नष्टो मोह: स्मृतिर्लब्धा
- १८.७४ – इत्यहं वासुदेवस्य
- १८.७५ – व्यासप्रसादात् श्रुतवान्
- १८.७६ – राजन् संस्मृत्य संस्मृत्य
- १८.७७ – तच्च संस्मृत्य संस्मृत्य
- १८.७८ – यत्र योगेश्वर: कृष्णो
आधार – http://githa.koyil.org/index.php/18/
संगृहीत – http://githa.koyil.org
प्रमेय (लक्ष्य) – http://koyil.org
प्रमाण (शास्त्र) – http://granthams.koyil.org
प्रमाता (आचार्य) – http://acharyas.koyil.org
श्रीवैष्णव शिक्षा/बालकों का पोर्टल – http://pillai.koyil.org