श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः


- १८.१ – संन्यासस्य महाबाहो
- १८.२ – काम्यानां कर्मणां न्यासम्
- १८.३ – त्याज्यं दोषवदित्येके
- १८.४ – निश्चयं श्रृणु मे तत्र
- १८.५ – यज्ञदानतपः कर्म
- १८.६ – एतान्यपि तु कर्माणि
- १८.७ – नियतस्य तु संन्यासः
- १८.८ – दुःखम् इत्येव यत् कर्म
- १८.९ – कार्यम् इत्येव यत् कर्म
- १८.१० – न द्वेष्ट्यकुशलं कर्म
- १८.११ – न हि देहभृता शक्यं
- १८.१२ – अनिष्टमिष्टं मिश्रं च
- १८.१३ – पञ्चैतानि महाबाहो
- १८.१४ – अधिष्ठानं तथा कर्ता
- १८.१५ – शरीरवाङ्मनोभिर्यत्
- १८.१६ – तत्रैवं सति कर्तारम्
- १८.१७ – यस्य नाहंकृतो भावो
- १८.१८ – ज्ञानं ज्ञेयं परिज्ञाता
- १८.१९ – ज्ञानं कर्म च कर्ता च
- १८.२० – सर्वभूतेषु येनैकं
- १८.२१ – पृथक्त्वेन तु यत् ज्ञानं
- १८.२२ – यत् तु कृत्स्नवत् एकस्मिन्
- १८.२३ – नियतं सङ्गरहितम्
- १८.२४ – यत् तु कामेप्सुना कर्म
- १८.२५ – अनुबन्धं क्षयं हिंसाम्
- १८.२६ – मुक्तसङ्गोऽनहंवादी
- १८.२७ – रागी कर्मफलप्रेप्सु
आधार – http://githa.koyil.org/index.php/18/
संगृहीत – http://githa.koyil.org
प्रमेय (लक्ष्य) – http://koyil.org
प्रमाण (शास्त्र) – http://granthams.koyil.org
प्रमाता (आचार्य) – http://acharyas.koyil.org
श्रीवैष्णव शिक्षा/बालकों का पोर्टल – http://pillai.koyil.org